A 619-24 Nṛtyeśvarapūjāvidhi

Manuscript culture infobox

Filmed in: A 619/24
Title: Nṛtyeśvarapūjāvidhi
Dimensions: 22.2 x 9.5 cm x 26 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1332
Remarks:

Reel No. A 619/24

Inventory No. 48789

Title Nṛtyārambhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyāsaphu

State imcomplete

Size 22.2 x 5.5 cm

Binding Hole

Folios 26

Lines per Folio 7

Foliation

Place of Deposit NAK

Accession No. 1/1696/1332

Manuscript Features

Excerpts

Beginning

ṭāntakaṃ ||
tejasāma hatā tasyaṃ praṇamyanti vināyakaṃ ||
varmmeṇā ca punarmmantraṃ, dehapūrvvān dhivāmukhā ||
i(2)tthaṃ prākṣaśi vāstrena, punaścāplā[[nyavi]]ndunā ||
praṇamya madhyadeśasthaṃ kṛtvā pūjānta śaktaya ||
svanāma pra(3)ṇavāntena namontena subhāvita || (exp. 15:1–3)

Extracts

atha nṛtyālambhavidhi likṣate || (exp. 16b7)

End

tato baliḥ || ajarādi ||
ca'uśaṭhi yoginī bali ||
sa(4)maya bali || śanti bali ||
yakṣarākṣasa bali || mahābali ||
thvate bali biya || nirvvāṇa ||
tvāka mahāba(5)lina dhunake ||
āvāhanādi mudrā || dhūpa dīpa naivadya ||
pūjā[[ yākostaṃ jāpa || stotra || saṃvattā ||
triśūtra (6) || mahāmāyā || pūjāyā kramaṇa mālako ||
laghustava || vākyena saha ||    ||
thvanali mūlanāṭeśvaraske (7) cāpūjā yāta vane || paśu tarppana ||    ||
thvanali puluchesa copi pūjā || paśu tarppaṇa ||    || pa (exp. 14b3–7)

Sub–colophons

iti nitya(2)kramavidhi samāptaḥ || o ||    || (exp. 21b1–2)

thvate pari goya vidhi samāptaṃ || o ||    || (exp. 23t2)

iti akhālasa ḷ taya kilana tāya vidhi samāptaṃ || o ||    || (exp. 26t5)

iti aṅka yoḍa(7)dapeyā vidhiḥ || o ||    || (exp. 26b6–7)

iti ghāghalasi[[ddhi]]yā vidhi samāptaṃ || o || (exp. 27b2)

Microfilm Details

Reel No. A 619/24

Date of Filming 28-08-1973

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks Exps. first and last are same; = A 1240/12

Catalogued by KT/JM

Date 22-06-2005